Declension table of ?śiñjayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeśiñjayiṣyamāṇaḥ śiñjayiṣyamāṇau śiñjayiṣyamāṇāḥ
Vocativeśiñjayiṣyamāṇa śiñjayiṣyamāṇau śiñjayiṣyamāṇāḥ
Accusativeśiñjayiṣyamāṇam śiñjayiṣyamāṇau śiñjayiṣyamāṇān
Instrumentalśiñjayiṣyamāṇena śiñjayiṣyamāṇābhyām śiñjayiṣyamāṇaiḥ śiñjayiṣyamāṇebhiḥ
Dativeśiñjayiṣyamāṇāya śiñjayiṣyamāṇābhyām śiñjayiṣyamāṇebhyaḥ
Ablativeśiñjayiṣyamāṇāt śiñjayiṣyamāṇābhyām śiñjayiṣyamāṇebhyaḥ
Genitiveśiñjayiṣyamāṇasya śiñjayiṣyamāṇayoḥ śiñjayiṣyamāṇānām
Locativeśiñjayiṣyamāṇe śiñjayiṣyamāṇayoḥ śiñjayiṣyamāṇeṣu

Compound śiñjayiṣyamāṇa -

Adverb -śiñjayiṣyamāṇam -śiñjayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria