Declension table of ?śiñjayamāna

Deva

MasculineSingularDualPlural
Nominativeśiñjayamānaḥ śiñjayamānau śiñjayamānāḥ
Vocativeśiñjayamāna śiñjayamānau śiñjayamānāḥ
Accusativeśiñjayamānam śiñjayamānau śiñjayamānān
Instrumentalśiñjayamānena śiñjayamānābhyām śiñjayamānaiḥ śiñjayamānebhiḥ
Dativeśiñjayamānāya śiñjayamānābhyām śiñjayamānebhyaḥ
Ablativeśiñjayamānāt śiñjayamānābhyām śiñjayamānebhyaḥ
Genitiveśiñjayamānasya śiñjayamānayoḥ śiñjayamānānām
Locativeśiñjayamāne śiñjayamānayoḥ śiñjayamāneṣu

Compound śiñjayamāna -

Adverb -śiñjayamānam -śiñjayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria