Declension table of ?śiñjanīya

Deva

NeuterSingularDualPlural
Nominativeśiñjanīyam śiñjanīye śiñjanīyāni
Vocativeśiñjanīya śiñjanīye śiñjanīyāni
Accusativeśiñjanīyam śiñjanīye śiñjanīyāni
Instrumentalśiñjanīyena śiñjanīyābhyām śiñjanīyaiḥ
Dativeśiñjanīyāya śiñjanīyābhyām śiñjanīyebhyaḥ
Ablativeśiñjanīyāt śiñjanīyābhyām śiñjanīyebhyaḥ
Genitiveśiñjanīyasya śiñjanīyayoḥ śiñjanīyānām
Locativeśiñjanīye śiñjanīyayoḥ śiñjanīyeṣu

Compound śiñjanīya -

Adverb -śiñjanīyam -śiñjanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria