Declension table of ?śiñjamāna

Deva

MasculineSingularDualPlural
Nominativeśiñjamānaḥ śiñjamānau śiñjamānāḥ
Vocativeśiñjamāna śiñjamānau śiñjamānāḥ
Accusativeśiñjamānam śiñjamānau śiñjamānān
Instrumentalśiñjamānena śiñjamānābhyām śiñjamānaiḥ śiñjamānebhiḥ
Dativeśiñjamānāya śiñjamānābhyām śiñjamānebhyaḥ
Ablativeśiñjamānāt śiñjamānābhyām śiñjamānebhyaḥ
Genitiveśiñjamānasya śiñjamānayoḥ śiñjamānānām
Locativeśiñjamāne śiñjamānayoḥ śiñjamāneṣu

Compound śiñjamāna -

Adverb -śiñjamānam -śiñjamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria