Declension table of śiñjadṣaḍaṅghri

Deva

NeuterSingularDualPlural
Nominativeśiñjadṣaḍaṅghri śiñjadṣaḍaṅghriṇī śiñjadṣaḍaṅghrīṇi
Vocativeśiñjadṣaḍaṅghri śiñjadṣaḍaṅghriṇī śiñjadṣaḍaṅghrīṇi
Accusativeśiñjadṣaḍaṅghri śiñjadṣaḍaṅghriṇī śiñjadṣaḍaṅghrīṇi
Instrumentalśiñjadṣaḍaṅghriṇā śiñjadṣaḍaṅghribhyām śiñjadṣaḍaṅghribhiḥ
Dativeśiñjadṣaḍaṅghriṇe śiñjadṣaḍaṅghribhyām śiñjadṣaḍaṅghribhyaḥ
Ablativeśiñjadṣaḍaṅghriṇaḥ śiñjadṣaḍaṅghribhyām śiñjadṣaḍaṅghribhyaḥ
Genitiveśiñjadṣaḍaṅghriṇaḥ śiñjadṣaḍaṅghriṇoḥ śiñjadṣaḍaṅghrīṇām
Locativeśiñjadṣaḍaṅghriṇi śiñjadṣaḍaṅghriṇoḥ śiñjadṣaḍaṅghriṣu

Compound śiñjadṣaḍaṅghri -

Adverb -śiñjadṣaḍaṅghri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria