Declension table of śiñjadṣaḍaṅghri

Deva

MasculineSingularDualPlural
Nominativeśiñjadṣaḍaṅghriḥ śiñjadṣaḍaṅghrī śiñjadṣaḍaṅghrayaḥ
Vocativeśiñjadṣaḍaṅghre śiñjadṣaḍaṅghrī śiñjadṣaḍaṅghrayaḥ
Accusativeśiñjadṣaḍaṅghrim śiñjadṣaḍaṅghrī śiñjadṣaḍaṅghrīn
Instrumentalśiñjadṣaḍaṅghriṇā śiñjadṣaḍaṅghribhyām śiñjadṣaḍaṅghribhiḥ
Dativeśiñjadṣaḍaṅghraye śiñjadṣaḍaṅghribhyām śiñjadṣaḍaṅghribhyaḥ
Ablativeśiñjadṣaḍaṅghreḥ śiñjadṣaḍaṅghribhyām śiñjadṣaḍaṅghribhyaḥ
Genitiveśiñjadṣaḍaṅghreḥ śiñjadṣaḍaṅghryoḥ śiñjadṣaḍaṅghrīṇām
Locativeśiñjadṣaḍaṅghrau śiñjadṣaḍaṅghryoḥ śiñjadṣaḍaṅghriṣu

Compound śiñjadṣaḍaṅghri -

Adverb -śiñjadṣaḍaṅghri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria