Declension table of śiñjadṣaḍaṅghri

Deva

FeminineSingularDualPlural
Nominativeśiñjadṣaḍaṅghriḥ śiñjadṣaḍaṅghrī śiñjadṣaḍaṅghrayaḥ
Vocativeśiñjadṣaḍaṅghre śiñjadṣaḍaṅghrī śiñjadṣaḍaṅghrayaḥ
Accusativeśiñjadṣaḍaṅghrim śiñjadṣaḍaṅghrī śiñjadṣaḍaṅghrīḥ
Instrumentalśiñjadṣaḍaṅghryā śiñjadṣaḍaṅghribhyām śiñjadṣaḍaṅghribhiḥ
Dativeśiñjadṣaḍaṅghryai śiñjadṣaḍaṅghraye śiñjadṣaḍaṅghribhyām śiñjadṣaḍaṅghribhyaḥ
Ablativeśiñjadṣaḍaṅghryāḥ śiñjadṣaḍaṅghreḥ śiñjadṣaḍaṅghribhyām śiñjadṣaḍaṅghribhyaḥ
Genitiveśiñjadṣaḍaṅghryāḥ śiñjadṣaḍaṅghreḥ śiñjadṣaḍaṅghryoḥ śiñjadṣaḍaṅghrīṇām
Locativeśiñjadṣaḍaṅghryām śiñjadṣaḍaṅghrau śiñjadṣaḍaṅghryoḥ śiñjadṣaḍaṅghriṣu

Compound śiñjadṣaḍaṅghri -

Adverb -śiñjadṣaḍaṅghri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria