Declension table of ?śiñjāvatī

Deva

FeminineSingularDualPlural
Nominativeśiñjāvatī śiñjāvatyau śiñjāvatyaḥ
Vocativeśiñjāvati śiñjāvatyau śiñjāvatyaḥ
Accusativeśiñjāvatīm śiñjāvatyau śiñjāvatīḥ
Instrumentalśiñjāvatyā śiñjāvatībhyām śiñjāvatībhiḥ
Dativeśiñjāvatyai śiñjāvatībhyām śiñjāvatībhyaḥ
Ablativeśiñjāvatyāḥ śiñjāvatībhyām śiñjāvatībhyaḥ
Genitiveśiñjāvatyāḥ śiñjāvatyoḥ śiñjāvatīnām
Locativeśiñjāvatyām śiñjāvatyoḥ śiñjāvatīṣu

Compound śiñjāvati - śiñjāvatī -

Adverb -śiñjāvati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria