Declension table of śiñjāvat

Deva

NeuterSingularDualPlural
Nominativeśiñjāvat śiñjāvantī śiñjāvatī śiñjāvanti
Vocativeśiñjāvat śiñjāvantī śiñjāvatī śiñjāvanti
Accusativeśiñjāvat śiñjāvantī śiñjāvatī śiñjāvanti
Instrumentalśiñjāvatā śiñjāvadbhyām śiñjāvadbhiḥ
Dativeśiñjāvate śiñjāvadbhyām śiñjāvadbhyaḥ
Ablativeśiñjāvataḥ śiñjāvadbhyām śiñjāvadbhyaḥ
Genitiveśiñjāvataḥ śiñjāvatoḥ śiñjāvatām
Locativeśiñjāvati śiñjāvatoḥ śiñjāvatsu

Adverb -śiñjāvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria