Declension table of ?śiñjāna

Deva

NeuterSingularDualPlural
Nominativeśiñjānam śiñjāne śiñjānāni
Vocativeśiñjāna śiñjāne śiñjānāni
Accusativeśiñjānam śiñjāne śiñjānāni
Instrumentalśiñjānena śiñjānābhyām śiñjānaiḥ
Dativeśiñjānāya śiñjānābhyām śiñjānebhyaḥ
Ablativeśiñjānāt śiñjānābhyām śiñjānebhyaḥ
Genitiveśiñjānasya śiñjānayoḥ śiñjānānām
Locativeśiñjāne śiñjānayoḥ śiñjāneṣu

Compound śiñjāna -

Adverb -śiñjānam -śiñjānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria