Declension table of ?śevivas

Deva

MasculineSingularDualPlural
Nominativeśevivān śevivāṃsau śevivāṃsaḥ
Vocativeśevivan śevivāṃsau śevivāṃsaḥ
Accusativeśevivāṃsam śevivāṃsau śevuṣaḥ
Instrumentalśevuṣā śevivadbhyām śevivadbhiḥ
Dativeśevuṣe śevivadbhyām śevivadbhyaḥ
Ablativeśevuṣaḥ śevivadbhyām śevivadbhyaḥ
Genitiveśevuṣaḥ śevuṣoḥ śevuṣām
Locativeśevuṣi śevuṣoḥ śevivatsu

Compound śevivat -

Adverb -śevivas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria