Declension table of śeva

Deva

NeuterSingularDualPlural
Nominativeśevam śeve śevāni
Vocativeśeva śeve śevāni
Accusativeśevam śeve śevāni
Instrumentalśevena śevābhyām śevaiḥ
Dativeśevāya śevābhyām śevebhyaḥ
Ablativeśevāt śevābhyām śevebhyaḥ
Genitiveśevasya śevayoḥ śevānām
Locativeśeve śevayoḥ śeveṣu

Compound śeva -

Adverb -śevam -śevāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria