Declension table of śeva

Deva

MasculineSingularDualPlural
Nominativeśevaḥ śevau śevāḥ
Vocativeśeva śevau śevāḥ
Accusativeśevam śevau śevān
Instrumentalśevena śevābhyām śevaiḥ śevebhiḥ
Dativeśevāya śevābhyām śevebhyaḥ
Ablativeśevāt śevābhyām śevebhyaḥ
Genitiveśevasya śevayoḥ śevānām
Locativeśeve śevayoḥ śeveṣu

Compound śeva -

Adverb -śevam -śevāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria