Declension table of ?śetavya

Deva

MasculineSingularDualPlural
Nominativeśetavyaḥ śetavyau śetavyāḥ
Vocativeśetavya śetavyau śetavyāḥ
Accusativeśetavyam śetavyau śetavyān
Instrumentalśetavyena śetavyābhyām śetavyaiḥ śetavyebhiḥ
Dativeśetavyāya śetavyābhyām śetavyebhyaḥ
Ablativeśetavyāt śetavyābhyām śetavyebhyaḥ
Genitiveśetavyasya śetavyayoḥ śetavyānām
Locativeśetavye śetavyayoḥ śetavyeṣu

Compound śetavya -

Adverb -śetavyam -śetavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria