Declension table of ?śephaharṣaṇī

Deva

FeminineSingularDualPlural
Nominativeśephaharṣaṇī śephaharṣaṇyau śephaharṣaṇyaḥ
Vocativeśephaharṣaṇi śephaharṣaṇyau śephaharṣaṇyaḥ
Accusativeśephaharṣaṇīm śephaharṣaṇyau śephaharṣaṇīḥ
Instrumentalśephaharṣaṇyā śephaharṣaṇībhyām śephaharṣaṇībhiḥ
Dativeśephaharṣaṇyai śephaharṣaṇībhyām śephaharṣaṇībhyaḥ
Ablativeśephaharṣaṇyāḥ śephaharṣaṇībhyām śephaharṣaṇībhyaḥ
Genitiveśephaharṣaṇyāḥ śephaharṣaṇyoḥ śephaharṣaṇīnām
Locativeśephaharṣaṇyām śephaharṣaṇyoḥ śephaharṣaṇīṣu

Compound śephaharṣaṇi - śephaharṣaṇī -

Adverb -śephaharṣaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria