Declension table of śephaharṣaṇa

Deva

NeuterSingularDualPlural
Nominativeśephaharṣaṇam śephaharṣaṇe śephaharṣaṇāni
Vocativeśephaharṣaṇa śephaharṣaṇe śephaharṣaṇāni
Accusativeśephaharṣaṇam śephaharṣaṇe śephaharṣaṇāni
Instrumentalśephaharṣaṇena śephaharṣaṇābhyām śephaharṣaṇaiḥ
Dativeśephaharṣaṇāya śephaharṣaṇābhyām śephaharṣaṇebhyaḥ
Ablativeśephaharṣaṇāt śephaharṣaṇābhyām śephaharṣaṇebhyaḥ
Genitiveśephaharṣaṇasya śephaharṣaṇayoḥ śephaharṣaṇānām
Locativeśephaharṣaṇe śephaharṣaṇayoḥ śephaharṣaṇeṣu

Compound śephaharṣaṇa -

Adverb -śephaharṣaṇam -śephaharṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria