Declension table of śephaharṣaṇa

Deva

MasculineSingularDualPlural
Nominativeśephaharṣaṇaḥ śephaharṣaṇau śephaharṣaṇāḥ
Vocativeśephaharṣaṇa śephaharṣaṇau śephaharṣaṇāḥ
Accusativeśephaharṣaṇam śephaharṣaṇau śephaharṣaṇān
Instrumentalśephaharṣaṇena śephaharṣaṇābhyām śephaharṣaṇaiḥ śephaharṣaṇebhiḥ
Dativeśephaharṣaṇāya śephaharṣaṇābhyām śephaharṣaṇebhyaḥ
Ablativeśephaharṣaṇāt śephaharṣaṇābhyām śephaharṣaṇebhyaḥ
Genitiveśephaharṣaṇasya śephaharṣaṇayoḥ śephaharṣaṇānām
Locativeśephaharṣaṇe śephaharṣaṇayoḥ śephaharṣaṇeṣu

Compound śephaharṣaṇa -

Adverb -śephaharṣaṇam -śephaharṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria