Declension table of śepha

Deva

MasculineSingularDualPlural
Nominativeśephaḥ śephau śephāḥ
Vocativeśepha śephau śephāḥ
Accusativeśepham śephau śephān
Instrumentalśephena śephābhyām śephaiḥ śephebhiḥ
Dativeśephāya śephābhyām śephebhyaḥ
Ablativeśephāt śephābhyām śephebhyaḥ
Genitiveśephasya śephayoḥ śephānām
Locativeśephe śephayoḥ śepheṣu

Compound śepha -

Adverb -śepham -śephāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria