Declension table of śepa

Deva

MasculineSingularDualPlural
Nominativeśepaḥ śepau śepāḥ
Vocativeśepa śepau śepāḥ
Accusativeśepam śepau śepān
Instrumentalśepena śepābhyām śepaiḥ śepebhiḥ
Dativeśepāya śepābhyām śepebhyaḥ
Ablativeśepāt śepābhyām śepebhyaḥ
Genitiveśepasya śepayoḥ śepānām
Locativeśepe śepayoḥ śepeṣu

Compound śepa -

Adverb -śepam -śepāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria