Declension table of śemivas

Deva

NeuterSingularDualPlural
Nominativeśemivat śemuṣī śemivāṃsi
Vocativeśemivat śemuṣī śemivāṃsi
Accusativeśemivat śemuṣī śemivāṃsi
Instrumentalśemuṣā śemivadbhyām śemivadbhiḥ
Dativeśemuṣe śemivadbhyām śemivadbhyaḥ
Ablativeśemuṣaḥ śemivadbhyām śemivadbhyaḥ
Genitiveśemuṣaḥ śemuṣoḥ śemuṣām
Locativeśemuṣi śemuṣoḥ śemivatsu

Compound śemivat -

Adverb -śemivas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria