Declension table of śemivas

Deva

MasculineSingularDualPlural
Nominativeśemivān śemivāṃsau śemivāṃsaḥ
Vocativeśemivan śemivāṃsau śemivāṃsaḥ
Accusativeśemivāṃsam śemivāṃsau śemuṣaḥ
Instrumentalśemuṣā śemivadbhyām śemivadbhiḥ
Dativeśemuṣe śemivadbhyām śemivadbhyaḥ
Ablativeśemuṣaḥ śemivadbhyām śemivadbhyaḥ
Genitiveśemuṣaḥ śemuṣoḥ śemuṣām
Locativeśemuṣi śemuṣoḥ śemivatsu

Compound śemivat -

Adverb -śemivas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria