Declension table of ?śelya

Deva

NeuterSingularDualPlural
Nominativeśelyam śelye śelyāni
Vocativeśelya śelye śelyāni
Accusativeśelyam śelye śelyāni
Instrumentalśelyena śelyābhyām śelyaiḥ
Dativeśelyāya śelyābhyām śelyebhyaḥ
Ablativeśelyāt śelyābhyām śelyebhyaḥ
Genitiveśelyasya śelyayoḥ śelyānām
Locativeśelye śelyayoḥ śelyeṣu

Compound śelya -

Adverb -śelyam -śelyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria