Declension table of ?śelivas

Deva

NeuterSingularDualPlural
Nominativeśelivat śeluṣī śelivāṃsi
Vocativeśelivat śeluṣī śelivāṃsi
Accusativeśelivat śeluṣī śelivāṃsi
Instrumentalśeluṣā śelivadbhyām śelivadbhiḥ
Dativeśeluṣe śelivadbhyām śelivadbhyaḥ
Ablativeśeluṣaḥ śelivadbhyām śelivadbhyaḥ
Genitiveśeluṣaḥ śeluṣoḥ śeluṣām
Locativeśeluṣi śeluṣoḥ śelivatsu

Compound śelivat -

Adverb -śelivas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria