Declension table of ?śelitavya

Deva

NeuterSingularDualPlural
Nominativeśelitavyam śelitavye śelitavyāni
Vocativeśelitavya śelitavye śelitavyāni
Accusativeśelitavyam śelitavye śelitavyāni
Instrumentalśelitavyena śelitavyābhyām śelitavyaiḥ
Dativeśelitavyāya śelitavyābhyām śelitavyebhyaḥ
Ablativeśelitavyāt śelitavyābhyām śelitavyebhyaḥ
Genitiveśelitavyasya śelitavyayoḥ śelitavyānām
Locativeśelitavye śelitavyayoḥ śelitavyeṣu

Compound śelitavya -

Adverb -śelitavyam -śelitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria