Declension table of ?śelitavya

Deva

MasculineSingularDualPlural
Nominativeśelitavyaḥ śelitavyau śelitavyāḥ
Vocativeśelitavya śelitavyau śelitavyāḥ
Accusativeśelitavyam śelitavyau śelitavyān
Instrumentalśelitavyena śelitavyābhyām śelitavyaiḥ śelitavyebhiḥ
Dativeśelitavyāya śelitavyābhyām śelitavyebhyaḥ
Ablativeśelitavyāt śelitavyābhyām śelitavyebhyaḥ
Genitiveśelitavyasya śelitavyayoḥ śelitavyānām
Locativeśelitavye śelitavyayoḥ śelitavyeṣu

Compound śelitavya -

Adverb -śelitavyam -śelitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria