Declension table of ?śeliṣyat

Deva

MasculineSingularDualPlural
Nominativeśeliṣyan śeliṣyantau śeliṣyantaḥ
Vocativeśeliṣyan śeliṣyantau śeliṣyantaḥ
Accusativeśeliṣyantam śeliṣyantau śeliṣyataḥ
Instrumentalśeliṣyatā śeliṣyadbhyām śeliṣyadbhiḥ
Dativeśeliṣyate śeliṣyadbhyām śeliṣyadbhyaḥ
Ablativeśeliṣyataḥ śeliṣyadbhyām śeliṣyadbhyaḥ
Genitiveśeliṣyataḥ śeliṣyatoḥ śeliṣyatām
Locativeśeliṣyati śeliṣyatoḥ śeliṣyatsu

Compound śeliṣyat -

Adverb -śeliṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria