Declension table of ?śeliṣyantī

Deva

FeminineSingularDualPlural
Nominativeśeliṣyantī śeliṣyantyau śeliṣyantyaḥ
Vocativeśeliṣyanti śeliṣyantyau śeliṣyantyaḥ
Accusativeśeliṣyantīm śeliṣyantyau śeliṣyantīḥ
Instrumentalśeliṣyantyā śeliṣyantībhyām śeliṣyantībhiḥ
Dativeśeliṣyantyai śeliṣyantībhyām śeliṣyantībhyaḥ
Ablativeśeliṣyantyāḥ śeliṣyantībhyām śeliṣyantībhyaḥ
Genitiveśeliṣyantyāḥ śeliṣyantyoḥ śeliṣyantīnām
Locativeśeliṣyantyām śeliṣyantyoḥ śeliṣyantīṣu

Compound śeliṣyanti - śeliṣyantī -

Adverb -śeliṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria