Declension table of ?śeliṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeśeliṣyamāṇā śeliṣyamāṇe śeliṣyamāṇāḥ
Vocativeśeliṣyamāṇe śeliṣyamāṇe śeliṣyamāṇāḥ
Accusativeśeliṣyamāṇām śeliṣyamāṇe śeliṣyamāṇāḥ
Instrumentalśeliṣyamāṇayā śeliṣyamāṇābhyām śeliṣyamāṇābhiḥ
Dativeśeliṣyamāṇāyai śeliṣyamāṇābhyām śeliṣyamāṇābhyaḥ
Ablativeśeliṣyamāṇāyāḥ śeliṣyamāṇābhyām śeliṣyamāṇābhyaḥ
Genitiveśeliṣyamāṇāyāḥ śeliṣyamāṇayoḥ śeliṣyamāṇānām
Locativeśeliṣyamāṇāyām śeliṣyamāṇayoḥ śeliṣyamāṇāsu

Adverb -śeliṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria