Declension table of ?śeliṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativeśeliṣyamāṇam śeliṣyamāṇe śeliṣyamāṇāni
Vocativeśeliṣyamāṇa śeliṣyamāṇe śeliṣyamāṇāni
Accusativeśeliṣyamāṇam śeliṣyamāṇe śeliṣyamāṇāni
Instrumentalśeliṣyamāṇena śeliṣyamāṇābhyām śeliṣyamāṇaiḥ
Dativeśeliṣyamāṇāya śeliṣyamāṇābhyām śeliṣyamāṇebhyaḥ
Ablativeśeliṣyamāṇāt śeliṣyamāṇābhyām śeliṣyamāṇebhyaḥ
Genitiveśeliṣyamāṇasya śeliṣyamāṇayoḥ śeliṣyamāṇānām
Locativeśeliṣyamāṇe śeliṣyamāṇayoḥ śeliṣyamāṇeṣu

Compound śeliṣyamāṇa -

Adverb -śeliṣyamāṇam -śeliṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria