Declension table of ?śeliṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeśeliṣyamāṇaḥ śeliṣyamāṇau śeliṣyamāṇāḥ
Vocativeśeliṣyamāṇa śeliṣyamāṇau śeliṣyamāṇāḥ
Accusativeśeliṣyamāṇam śeliṣyamāṇau śeliṣyamāṇān
Instrumentalśeliṣyamāṇena śeliṣyamāṇābhyām śeliṣyamāṇaiḥ śeliṣyamāṇebhiḥ
Dativeśeliṣyamāṇāya śeliṣyamāṇābhyām śeliṣyamāṇebhyaḥ
Ablativeśeliṣyamāṇāt śeliṣyamāṇābhyām śeliṣyamāṇebhyaḥ
Genitiveśeliṣyamāṇasya śeliṣyamāṇayoḥ śeliṣyamāṇānām
Locativeśeliṣyamāṇe śeliṣyamāṇayoḥ śeliṣyamāṇeṣu

Compound śeliṣyamāṇa -

Adverb -śeliṣyamāṇam -śeliṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria