Declension table of ?śekivas

Deva

MasculineSingularDualPlural
Nominativeśekivān śekivāṃsau śekivāṃsaḥ
Vocativeśekivan śekivāṃsau śekivāṃsaḥ
Accusativeśekivāṃsam śekivāṃsau śekuṣaḥ
Instrumentalśekuṣā śekivadbhyām śekivadbhiḥ
Dativeśekuṣe śekivadbhyām śekivadbhyaḥ
Ablativeśekuṣaḥ śekivadbhyām śekivadbhyaḥ
Genitiveśekuṣaḥ śekuṣoḥ śekuṣām
Locativeśekuṣi śekuṣoḥ śekivatsu

Compound śekivat -

Adverb -śekivas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria