Declension table of śekharāpīḍayojana

Deva

NeuterSingularDualPlural
Nominativeśekharāpīḍayojanam śekharāpīḍayojane śekharāpīḍayojanāni
Vocativeśekharāpīḍayojana śekharāpīḍayojane śekharāpīḍayojanāni
Accusativeśekharāpīḍayojanam śekharāpīḍayojane śekharāpīḍayojanāni
Instrumentalśekharāpīḍayojanena śekharāpīḍayojanābhyām śekharāpīḍayojanaiḥ
Dativeśekharāpīḍayojanāya śekharāpīḍayojanābhyām śekharāpīḍayojanebhyaḥ
Ablativeśekharāpīḍayojanāt śekharāpīḍayojanābhyām śekharāpīḍayojanebhyaḥ
Genitiveśekharāpīḍayojanasya śekharāpīḍayojanayoḥ śekharāpīḍayojanānām
Locativeśekharāpīḍayojane śekharāpīḍayojanayoḥ śekharāpīḍayojaneṣu

Compound śekharāpīḍayojana -

Adverb -śekharāpīḍayojanam -śekharāpīḍayojanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria