Declension table of ?śekṣyat

Deva

NeuterSingularDualPlural
Nominativeśekṣyat śekṣyantī śekṣyatī śekṣyanti
Vocativeśekṣyat śekṣyantī śekṣyatī śekṣyanti
Accusativeśekṣyat śekṣyantī śekṣyatī śekṣyanti
Instrumentalśekṣyatā śekṣyadbhyām śekṣyadbhiḥ
Dativeśekṣyate śekṣyadbhyām śekṣyadbhyaḥ
Ablativeśekṣyataḥ śekṣyadbhyām śekṣyadbhyaḥ
Genitiveśekṣyataḥ śekṣyatoḥ śekṣyatām
Locativeśekṣyati śekṣyatoḥ śekṣyatsu

Adverb -śekṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria