Declension table of ?śekṣyat

Deva

MasculineSingularDualPlural
Nominativeśekṣyan śekṣyantau śekṣyantaḥ
Vocativeśekṣyan śekṣyantau śekṣyantaḥ
Accusativeśekṣyantam śekṣyantau śekṣyataḥ
Instrumentalśekṣyatā śekṣyadbhyām śekṣyadbhiḥ
Dativeśekṣyate śekṣyadbhyām śekṣyadbhyaḥ
Ablativeśekṣyataḥ śekṣyadbhyām śekṣyadbhyaḥ
Genitiveśekṣyataḥ śekṣyatoḥ śekṣyatām
Locativeśekṣyati śekṣyatoḥ śekṣyatsu

Compound śekṣyat -

Adverb -śekṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria