Declension table of ?śekṣyantī

Deva

FeminineSingularDualPlural
Nominativeśekṣyantī śekṣyantyau śekṣyantyaḥ
Vocativeśekṣyanti śekṣyantyau śekṣyantyaḥ
Accusativeśekṣyantīm śekṣyantyau śekṣyantīḥ
Instrumentalśekṣyantyā śekṣyantībhyām śekṣyantībhiḥ
Dativeśekṣyantyai śekṣyantībhyām śekṣyantībhyaḥ
Ablativeśekṣyantyāḥ śekṣyantībhyām śekṣyantībhyaḥ
Genitiveśekṣyantyāḥ śekṣyantyoḥ śekṣyantīnām
Locativeśekṣyantyām śekṣyantyoḥ śekṣyantīṣu

Compound śekṣyanti - śekṣyantī -

Adverb -śekṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria