Declension table of ?śeṭiṣyat

Deva

MasculineSingularDualPlural
Nominativeśeṭiṣyan śeṭiṣyantau śeṭiṣyantaḥ
Vocativeśeṭiṣyan śeṭiṣyantau śeṭiṣyantaḥ
Accusativeśeṭiṣyantam śeṭiṣyantau śeṭiṣyataḥ
Instrumentalśeṭiṣyatā śeṭiṣyadbhyām śeṭiṣyadbhiḥ
Dativeśeṭiṣyate śeṭiṣyadbhyām śeṭiṣyadbhyaḥ
Ablativeśeṭiṣyataḥ śeṭiṣyadbhyām śeṭiṣyadbhyaḥ
Genitiveśeṭiṣyataḥ śeṭiṣyatoḥ śeṭiṣyatām
Locativeśeṭiṣyati śeṭiṣyatoḥ śeṭiṣyatsu

Compound śeṭiṣyat -

Adverb -śeṭiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria