Declension table of ?śeṣyat

Deva

MasculineSingularDualPlural
Nominativeśeṣyan śeṣyantau śeṣyantaḥ
Vocativeśeṣyan śeṣyantau śeṣyantaḥ
Accusativeśeṣyantam śeṣyantau śeṣyataḥ
Instrumentalśeṣyatā śeṣyadbhyām śeṣyadbhiḥ
Dativeśeṣyate śeṣyadbhyām śeṣyadbhyaḥ
Ablativeśeṣyataḥ śeṣyadbhyām śeṣyadbhyaḥ
Genitiveśeṣyataḥ śeṣyatoḥ śeṣyatām
Locativeśeṣyati śeṣyatoḥ śeṣyatsu

Compound śeṣyat -

Adverb -śeṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria