Declension table of ?śeṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativeśeṣyamāṇam śeṣyamāṇe śeṣyamāṇāni
Vocativeśeṣyamāṇa śeṣyamāṇe śeṣyamāṇāni
Accusativeśeṣyamāṇam śeṣyamāṇe śeṣyamāṇāni
Instrumentalśeṣyamāṇena śeṣyamāṇābhyām śeṣyamāṇaiḥ
Dativeśeṣyamāṇāya śeṣyamāṇābhyām śeṣyamāṇebhyaḥ
Ablativeśeṣyamāṇāt śeṣyamāṇābhyām śeṣyamāṇebhyaḥ
Genitiveśeṣyamāṇasya śeṣyamāṇayoḥ śeṣyamāṇānām
Locativeśeṣyamāṇe śeṣyamāṇayoḥ śeṣyamāṇeṣu

Compound śeṣyamāṇa -

Adverb -śeṣyamāṇam -śeṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria