Declension table of ?śeṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeśeṣyamāṇaḥ śeṣyamāṇau śeṣyamāṇāḥ
Vocativeśeṣyamāṇa śeṣyamāṇau śeṣyamāṇāḥ
Accusativeśeṣyamāṇam śeṣyamāṇau śeṣyamāṇān
Instrumentalśeṣyamāṇena śeṣyamāṇābhyām śeṣyamāṇaiḥ śeṣyamāṇebhiḥ
Dativeśeṣyamāṇāya śeṣyamāṇābhyām śeṣyamāṇebhyaḥ
Ablativeśeṣyamāṇāt śeṣyamāṇābhyām śeṣyamāṇebhyaḥ
Genitiveśeṣyamāṇasya śeṣyamāṇayoḥ śeṣyamāṇānām
Locativeśeṣyamāṇe śeṣyamāṇayoḥ śeṣyamāṇeṣu

Compound śeṣyamāṇa -

Adverb -śeṣyamāṇam -śeṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria