Declension table of ?śeṣitavatī

Deva

FeminineSingularDualPlural
Nominativeśeṣitavatī śeṣitavatyau śeṣitavatyaḥ
Vocativeśeṣitavati śeṣitavatyau śeṣitavatyaḥ
Accusativeśeṣitavatīm śeṣitavatyau śeṣitavatīḥ
Instrumentalśeṣitavatyā śeṣitavatībhyām śeṣitavatībhiḥ
Dativeśeṣitavatyai śeṣitavatībhyām śeṣitavatībhyaḥ
Ablativeśeṣitavatyāḥ śeṣitavatībhyām śeṣitavatībhyaḥ
Genitiveśeṣitavatyāḥ śeṣitavatyoḥ śeṣitavatīnām
Locativeśeṣitavatyām śeṣitavatyoḥ śeṣitavatīṣu

Compound śeṣitavati - śeṣitavatī -

Adverb -śeṣitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria