Declension table of śeṣita

Deva

MasculineSingularDualPlural
Nominativeśeṣitaḥ śeṣitau śeṣitāḥ
Vocativeśeṣita śeṣitau śeṣitāḥ
Accusativeśeṣitam śeṣitau śeṣitān
Instrumentalśeṣitena śeṣitābhyām śeṣitaiḥ śeṣitebhiḥ
Dativeśeṣitāya śeṣitābhyām śeṣitebhyaḥ
Ablativeśeṣitāt śeṣitābhyām śeṣitebhyaḥ
Genitiveśeṣitasya śeṣitayoḥ śeṣitānām
Locativeśeṣite śeṣitayoḥ śeṣiteṣu

Compound śeṣita -

Adverb -śeṣitam -śeṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria