Declension table of ?śeṣaśāyinī

Deva

FeminineSingularDualPlural
Nominativeśeṣaśāyinī śeṣaśāyinyau śeṣaśāyinyaḥ
Vocativeśeṣaśāyini śeṣaśāyinyau śeṣaśāyinyaḥ
Accusativeśeṣaśāyinīm śeṣaśāyinyau śeṣaśāyinīḥ
Instrumentalśeṣaśāyinyā śeṣaśāyinībhyām śeṣaśāyinībhiḥ
Dativeśeṣaśāyinyai śeṣaśāyinībhyām śeṣaśāyinībhyaḥ
Ablativeśeṣaśāyinyāḥ śeṣaśāyinībhyām śeṣaśāyinībhyaḥ
Genitiveśeṣaśāyinyāḥ śeṣaśāyinyoḥ śeṣaśāyinīnām
Locativeśeṣaśāyinyām śeṣaśāyinyoḥ śeṣaśāyinīṣu

Compound śeṣaśāyini - śeṣaśāyinī -

Adverb -śeṣaśāyini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria