Declension table of śeṣaśāyin

Deva

NeuterSingularDualPlural
Nominativeśeṣaśāyi śeṣaśāyinī śeṣaśāyīni
Vocativeśeṣaśāyin śeṣaśāyi śeṣaśāyinī śeṣaśāyīni
Accusativeśeṣaśāyi śeṣaśāyinī śeṣaśāyīni
Instrumentalśeṣaśāyinā śeṣaśāyibhyām śeṣaśāyibhiḥ
Dativeśeṣaśāyine śeṣaśāyibhyām śeṣaśāyibhyaḥ
Ablativeśeṣaśāyinaḥ śeṣaśāyibhyām śeṣaśāyibhyaḥ
Genitiveśeṣaśāyinaḥ śeṣaśāyinoḥ śeṣaśāyinām
Locativeśeṣaśāyini śeṣaśāyinoḥ śeṣaśāyiṣu

Compound śeṣaśāyi -

Adverb -śeṣaśāyi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria