Declension table of śeṣaśāyin

Deva

MasculineSingularDualPlural
Nominativeśeṣaśāyī śeṣaśāyinau śeṣaśāyinaḥ
Vocativeśeṣaśāyin śeṣaśāyinau śeṣaśāyinaḥ
Accusativeśeṣaśāyinam śeṣaśāyinau śeṣaśāyinaḥ
Instrumentalśeṣaśāyinā śeṣaśāyibhyām śeṣaśāyibhiḥ
Dativeśeṣaśāyine śeṣaśāyibhyām śeṣaśāyibhyaḥ
Ablativeśeṣaśāyinaḥ śeṣaśāyibhyām śeṣaśāyibhyaḥ
Genitiveśeṣaśāyinaḥ śeṣaśāyinoḥ śeṣaśāyinām
Locativeśeṣaśāyini śeṣaśāyinoḥ śeṣaśāyiṣu

Compound śeṣaśāyi -

Adverb -śeṣaśāyi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria