Declension table of ?śeṣayitavya

Deva

MasculineSingularDualPlural
Nominativeśeṣayitavyaḥ śeṣayitavyau śeṣayitavyāḥ
Vocativeśeṣayitavya śeṣayitavyau śeṣayitavyāḥ
Accusativeśeṣayitavyam śeṣayitavyau śeṣayitavyān
Instrumentalśeṣayitavyena śeṣayitavyābhyām śeṣayitavyaiḥ śeṣayitavyebhiḥ
Dativeśeṣayitavyāya śeṣayitavyābhyām śeṣayitavyebhyaḥ
Ablativeśeṣayitavyāt śeṣayitavyābhyām śeṣayitavyebhyaḥ
Genitiveśeṣayitavyasya śeṣayitavyayoḥ śeṣayitavyānām
Locativeśeṣayitavye śeṣayitavyayoḥ śeṣayitavyeṣu

Compound śeṣayitavya -

Adverb -śeṣayitavyam -śeṣayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria