Declension table of ?śeṣayiṣyat

Deva

NeuterSingularDualPlural
Nominativeśeṣayiṣyat śeṣayiṣyantī śeṣayiṣyatī śeṣayiṣyanti
Vocativeśeṣayiṣyat śeṣayiṣyantī śeṣayiṣyatī śeṣayiṣyanti
Accusativeśeṣayiṣyat śeṣayiṣyantī śeṣayiṣyatī śeṣayiṣyanti
Instrumentalśeṣayiṣyatā śeṣayiṣyadbhyām śeṣayiṣyadbhiḥ
Dativeśeṣayiṣyate śeṣayiṣyadbhyām śeṣayiṣyadbhyaḥ
Ablativeśeṣayiṣyataḥ śeṣayiṣyadbhyām śeṣayiṣyadbhyaḥ
Genitiveśeṣayiṣyataḥ śeṣayiṣyatoḥ śeṣayiṣyatām
Locativeśeṣayiṣyati śeṣayiṣyatoḥ śeṣayiṣyatsu

Adverb -śeṣayiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria