सुबन्तावली ?शेषयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाशेषयिष्यन्ती शेषयिष्यन्त्यौ शेषयिष्यन्त्यः
सम्बोधनम्शेषयिष्यन्ति शेषयिष्यन्त्यौ शेषयिष्यन्त्यः
द्वितीयाशेषयिष्यन्तीम् शेषयिष्यन्त्यौ शेषयिष्यन्तीः
तृतीयाशेषयिष्यन्त्या शेषयिष्यन्तीभ्याम् शेषयिष्यन्तीभिः
चतुर्थीशेषयिष्यन्त्यै शेषयिष्यन्तीभ्याम् शेषयिष्यन्तीभ्यः
पञ्चमीशेषयिष्यन्त्याः शेषयिष्यन्तीभ्याम् शेषयिष्यन्तीभ्यः
षष्ठीशेषयिष्यन्त्याः शेषयिष्यन्त्योः शेषयिष्यन्तीनाम्
सप्तमीशेषयिष्यन्त्याम् शेषयिष्यन्त्योः शेषयिष्यन्तीषु

समास शेषयिष्यन्ति शेषयिष्यन्ती

अव्यय ॰शेषयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria