Declension table of ?śeṣayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativeśeṣayiṣyamāṇam śeṣayiṣyamāṇe śeṣayiṣyamāṇāni
Vocativeśeṣayiṣyamāṇa śeṣayiṣyamāṇe śeṣayiṣyamāṇāni
Accusativeśeṣayiṣyamāṇam śeṣayiṣyamāṇe śeṣayiṣyamāṇāni
Instrumentalśeṣayiṣyamāṇena śeṣayiṣyamāṇābhyām śeṣayiṣyamāṇaiḥ
Dativeśeṣayiṣyamāṇāya śeṣayiṣyamāṇābhyām śeṣayiṣyamāṇebhyaḥ
Ablativeśeṣayiṣyamāṇāt śeṣayiṣyamāṇābhyām śeṣayiṣyamāṇebhyaḥ
Genitiveśeṣayiṣyamāṇasya śeṣayiṣyamāṇayoḥ śeṣayiṣyamāṇānām
Locativeśeṣayiṣyamāṇe śeṣayiṣyamāṇayoḥ śeṣayiṣyamāṇeṣu

Compound śeṣayiṣyamāṇa -

Adverb -śeṣayiṣyamāṇam -śeṣayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria