सुबन्तावली ?शेषयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाशेषयिष्यमाणः शेषयिष्यमाणौ शेषयिष्यमाणाः
सम्बोधनम्शेषयिष्यमाण शेषयिष्यमाणौ शेषयिष्यमाणाः
द्वितीयाशेषयिष्यमाणम् शेषयिष्यमाणौ शेषयिष्यमाणान्
तृतीयाशेषयिष्यमाणेन शेषयिष्यमाणाभ्याम् शेषयिष्यमाणैः शेषयिष्यमाणेभिः
चतुर्थीशेषयिष्यमाणाय शेषयिष्यमाणाभ्याम् शेषयिष्यमाणेभ्यः
पञ्चमीशेषयिष्यमाणात् शेषयिष्यमाणाभ्याम् शेषयिष्यमाणेभ्यः
षष्ठीशेषयिष्यमाणस्य शेषयिष्यमाणयोः शेषयिष्यमाणानाम्
सप्तमीशेषयिष्यमाणे शेषयिष्यमाणयोः शेषयिष्यमाणेषु

समास शेषयिष्यमाण

अव्यय ॰शेषयिष्यमाणम् ॰शेषयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria