Declension table of ?śeṣayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeśeṣayiṣyamāṇaḥ śeṣayiṣyamāṇau śeṣayiṣyamāṇāḥ
Vocativeśeṣayiṣyamāṇa śeṣayiṣyamāṇau śeṣayiṣyamāṇāḥ
Accusativeśeṣayiṣyamāṇam śeṣayiṣyamāṇau śeṣayiṣyamāṇān
Instrumentalśeṣayiṣyamāṇena śeṣayiṣyamāṇābhyām śeṣayiṣyamāṇaiḥ śeṣayiṣyamāṇebhiḥ
Dativeśeṣayiṣyamāṇāya śeṣayiṣyamāṇābhyām śeṣayiṣyamāṇebhyaḥ
Ablativeśeṣayiṣyamāṇāt śeṣayiṣyamāṇābhyām śeṣayiṣyamāṇebhyaḥ
Genitiveśeṣayiṣyamāṇasya śeṣayiṣyamāṇayoḥ śeṣayiṣyamāṇānām
Locativeśeṣayiṣyamāṇe śeṣayiṣyamāṇayoḥ śeṣayiṣyamāṇeṣu

Compound śeṣayiṣyamāṇa -

Adverb -śeṣayiṣyamāṇam -śeṣayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria